ओहतानी इत्यस्य अधिवक्तारः, तस्य दीर्घकालीनं व्याख्यातुं तथा मित्रं च इप्पेय् मिजुहारा इत्येनं "बृहत्-चोरी" इति आरोपयन् वक्तव्यं प्रकाशितवान्, इ. एस्. पि. एन्. इत्यनेन सूचितं यत् ओहतान् इत्येषः मिजुहार् इत्यस्य कृते $45 लक्षं द्यूत-ऋणं दातुं सहमतः आसीत्, केवलं तस्य शिबिरस्य कृते बुधवासरे तं निराकर्तुं। इ. एस्. पि. एन्. इति संस्था शुक्रवासरे पूर्वम् अवदत् यत् न क्यालिफोर्निया-ब्यूरो-आफ़्-इन्वेस्टिगेशन् न च एफ़. बी. ऐ. सम्प्रति अस्मिन् प्रकरणे कार्यं करोति इति। डाड्जर्स्-दलस्य स्वामी मार्क् वाल्टर् इत्येषः क्रीडकान् उक्तवान् इति कथ्यते।
#TOP NEWS #Sanskrit #GR
Read more at Yahoo Sports