गाजा-देशे इस्रायेली-विस्फोटक-प्रहारैः बालकाः मृताः-अधुना केचन क्षुधया अपि मृताः सन्ति

गाजा-देशे इस्रायेली-विस्फोटक-प्रहारैः बालकाः मृताः-अधुना केचन क्षुधया अपि मृताः सन्ति

AOL

उत्तरस्यां दिशि कमल्-अद्वान् तथा शिफा-चिकित्सालयेषु कुपोषणेन निर्जलीकरणेन च न्यूनातिन्यूनं 20 जनाः मृताः। मृतेषु अधिकांशाः बालकाः सन्ति-तेषु 15 वयसः अपि सन्ति-अपि च 72 वर्षीयः पुरुषः अपि अस्ति।

#TOP NEWS #Sanskrit #MA
Read more at AOL