काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी न्यायसङ्कल्प-पदयात्रां करिष्यति

काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी न्यायसङ्कल्प-पदयात्रां करिष्यति

Hindustan Times

काङ्ग्रेस्-नेता राहुलगान्धी रविवासरे न्यायसङ्कल्प-पदयात्रां करिष्यति। महाराष्ट्रः एकः कालः अस्ति यदा राज्यस्य अनेके दलनेतारः भाजपं प्रति परिवर्तिताः सन्ति। आप नेता सौरभ भारद्वाजः, एन्. सी. पी. प्रमुखः शरद् पवार्, आर्. जे. डी. नेता तथा बिहारस्य पूर्वमुख्यमन्त्री तेजस्वी यादवः च भागं ग्रहीष्यन्ति।

#TOP NEWS #Sanskrit #RO
Read more at Hindustan Times