आयोवा-वेदर्-अलर्ट्-प्रभावपूर्णः शीतकाल-वायुगुणः पूर्वोत्तर-आयोवा-प्रदेशस्य केषुचित् भागेषु अनुवर्तते

आयोवा-वेदर्-अलर्ट्-प्रभावपूर्णः शीतकाल-वायुगुणः पूर्वोत्तर-आयोवा-प्रदेशस्य केषुचित् भागेषु अनुवर्तते

kwwl.com

वृष्टेः वर्षारूपेण परिवर्तनात् पूर्वं प्रतिघण्टां 1 अथवा तदधिकस्य उच्च-हिमपातस्य परिमाणं अन्यघण्टा यावत् भवितुम् अर्हति। एतेषु उच्च-हिम-मानयुक्तेषु क्षेत्रेषु दृश्यतां न्यूनीकृत्य, शीघ्रं हिमच्छादित-मार्गैः च यात्रा-प्रभावाः दृष्टाः सन्ति। अद्य अपराह्णे अपि वायुप्रवाहः निरन्तरं प्रचलति, यत्र प्रायः 35-40 मैल् प्रतिघण्टां यावत् वायुप्रवाहः भवति।

#TOP NEWS #Sanskrit #KR
Read more at kwwl.com