वर्जिनिया-राज्यस्य बाथ्-कौण्टीतः विमानदुर्घटनायां रविवासरे अपराह्णे पञ्च जनाः मृताः। एकं ट्विन्-जेट् आपत्कालीनं अवतरणं कर्तुम् आवश्यकम् इति सूचितम्। आपत्कालस्य प्रकारः अज्ञातः आसीत् इति अधिकारिणः अवदन्।
#TOP NEWS #Sanskrit #IN
Read more at Fox News