अद्य प्रातः बृहत्सङ्ख्याः कथाः आवर्तयन्तु

अद्य प्रातः बृहत्सङ्ख्याः कथाः आवर्तयन्तु

Moneycontrol

टाटा-कन्सल्टन्सी-सर्विसेस् (टी. सी. एस्.) इत्यस्य शेर्स् मार्च् 19 दिनाङ्के 2 प्रतिशतात् अपि अधिकं पतिताः, यतः 2 कोटिरूप्यकाणि शेर्स्, अथवा 0.6 प्रतिशतं इक्विटि, प्रतिशेर् 4,043 रूप्यकाणि माध्यमूल्येन हस्तपरिवर्तनं कृतवन्तः। दुर्बलं पदार्पणं विश्लेषकाणां प्राक्कलनानां अनुरूपम् आसीत्, ये अल्पेन न लाभेन सह स्क्रिप् इत्यस्य सूचीकरणं अपेक्षन्ते स्म।

#TOP NEWS #Sanskrit #BW
Read more at Moneycontrol