ई. वी. ब्याटरी इत्यस्य केथोड्-पदार्थस्य संरचनायाः विश्लेषणार्थं निर्धारणे च क्ष-किरणानि आवश्यकानि सन्ति, यत् तेषां कार्यक्षमतायाः विश्वसनीयतायाः च कृते महत्त्वपूर्णम् अस्ति। एतत् साधयितुं, टी. आर्. यू. एम्. पी. एफ़्. केवलं पिकोसेकेण्ड्-पल्स्-युक्तेन किलोवाट्-माध्य-विद्युत्-लेज़र्-स्रोतेन आरम्भं कर्तुं योजनां करोति, यानि आवश्यक-सापेक्षिक-तीव्रतां जनयितुं अत्यन्तं दीर्घाः सन्ति। लक्ष्यस्य विकासः अन्यः सवालु अस्ति, यत् तत्क्षणमेव बाष्पीकृतं भविष्यति।
#TECHNOLOGY #Sanskrit #CZ
Read more at Laser Focus World