साइबर-शस्त्र-नियन्त्रणस्य कृते समस्याः तथा बाधाया

साइबर-शस्त्र-नियन्त्रणस्य कृते समस्याः तथा बाधाया

EurekAlert

सैबर्-क्षेत्रे शस्त्रनियन्त्रणं स्थापयितुं मूलभूतप्रतिसन्धिः अस्ति यत् 'सैबर्-वेपन्' इत्यादीनां प्रमुखानां पदानां स्पष्टानां एकरूपानां परिभाषानां अभावः अस्ति। यदि भवान् यत् नियन्त्रयितुं इच्छति तत् स्पष्टतया व्याख्यातुं न शक्यते तर्हि शस्त्रनियन्त्रण-सन्धौ किं नियन्त्रितं भविष्यति इति विषये एकमतं भवितुं कठिनं भवति। द्विगुण-उपयोग-द्वन्दः। यथा, सङ्गणकस्य, यू. एस्. बी.-स्टिक् इत्यस्य, अथवा तन्त्रांशस्य उपयोगः नागरिक-सैन्य-प्रयोजनार्थं च कर्तुं शक्यते।

#TECHNOLOGY #Sanskrit #AU
Read more at EurekAlert