शून्य-उत्सर्जन-वाहनानि-परिवहनस्य चलनशीलतायाः च भविष्यम्

शून्य-उत्सर्जन-वाहनानि-परिवहनस्य चलनशीलतायाः च भविष्यम्

CleanTechnica

2035 तमवर्षपर्यन्तं ZEV विक्रयणं प्रति पूर्णपरिवर्तनस्य परिणामेन 2019 वर्षस्य तुलनया 2050 तमवर्षपर्यन्तं उत्सर्जनस्य 65 प्रतिशतं न्यूनीकरणं भविष्यति। 2022 तमवर्षस्य मुद्रास्फीति-न्यूनीकरण-अधिनियमस्य (ऐ. आर्. ए.) माध्यमेन, शून्य-उत्सर्जन-एम्. एच्. डी. वी. क्रय-कर-क्रेडिट्स् इत्यादीनि प्रोत्साहकाः, चालन-प्रतिस्पर्धात्मकतायाः समग्र-व्ययस्य गतिं वर्धयन्ति, तथा च उत्सर्जन-न्यूनतां 70 प्रतिशतं यावत् वर्धयन्ति।

#TECHNOLOGY #Sanskrit #AU
Read more at CleanTechnica