क्याल्शियम्-अवशोषणस्य नियन्त्रणे विटामिन्-डी महत्त्वपूर्णां भूमिकां निर्वहति, तथैव रोगप्रतिरोधक-क्रियायां समग्र-कल्याणे च योगदानं करोति। राष्ट्रिय-स्वास्थ्य-संस्थाभिः 1-70 वर्षाणाम् वृद्धानां कृते प्रतिदिनं 15 ग्राम् इत्यस्य सेवनम् अनुशंसितम् अस्ति। वृद्धावस्था एका सङ्कीर्णः, बहुमुखिः प्रक्रिया अस्ति यस्मिन् अङ्गानां क्रियायाः क्रमेण क्षयः भवति तथा च आयुः सम्बद्धाः रोगाः, मृत्युः च वर्धन्ते। पोषणं, सूर्यप्रकाशस्य सीमितप्रवेशः इत्यादीनि कारकाणि अपि वृद्धजनसङ्ख्यायां अभावस्य आशङ्कां वर्धयितुं शक्नुवन्ति।
#TECHNOLOGY #Sanskrit #BE
Read more at Technology Networks