नवाजो-कौण्टि-बोर्ड्-आफ़्-सुपरवाइज़र्स् तथा ई. एक्स्. 2-टेक्नालजी मिलित्वा 100-मैल्-तः अधिकस्य मुक्त-प्रवेशस्य, कृष्ण-फैबर्-मध्य-मैल्-जालव्यवस्थायाः आधारस्य निर्माणस्य च उत्सवम् आचरितवन्तौ। एतत् जालजालं जनपदस्य कृते ब्रोड्-ब्यांड्-क्षमतां धारयितुं क्षमतां प्रददाति येन नगरपालिका-फैबर्, टेलिहेल्त्, शिक्षा, तथा गृहाणां व्यवसायानां कृते फैबर्-टु-द-प्रिमैसस् (एफ़्. टि. टि. पि.) इत्येतान् समर्थयितुं शक्यते। एतदतिरिच्य, एतत् अस्मिन् प्रदेशे विद्यमानैः फैबर्-जालपुटैः सह परस्परं सम्पर्कं स्थापयिष्यति तथा च फीनिक्स्, अरिजोना-नगरेभ्यः भविष्ये सम्पर्कं सुलभं करिष्यति।
#TECHNOLOGY #Sanskrit #BD
Read more at StreetInsider.com