द गिल्डेड् केज्ः टेक्नालजी, डेवेलप्मेण्ट्, अण्ड् स्टेट् केपिटलिजम् इन् चैना इत्यस्मिन् ग्रन्थे या-वेन्-लेय् इत्येषा अन्वेषयति यत् चीनदेशस्य विपणनस्य सर्वाधिकारवादस्य च मिश्रणेन कथं अद्वितीयं टेक्नो-डेवेलप्मेण्ट्-कैपिटलिजम् इतीदं जातम् इति जार्ज् हाङ्ग् जियाङ्ग् लिखति। विंशतिवर्षेभ्यः पूर्वं, चीनदेशस्य अन्तः बहिः च जनाः अचिन्त्यन्त यत् देशः अन्ततः प्रबल-पूँजीवादीनां लोकतान्त्रिक-प्रतिरूपाणां समक्षं शरणागतः भविष्यति वा इति। यदा एतत् जातम् तदा लक्षोपलक्षाः सामान्यजनाः धनिकाः भविष्यन्ति स्म, तथा च द्रुतगत्या वर्धमानस्य अन्ताराष्ट्रिय-व्यापारस्य माध्यमेन मध्यमवर्गः भवितुम् अर्हन्ति स्म।
#TECHNOLOGY #Sanskrit #MX
Read more at LSE Home