गूगल्-संस्थायाः सह-संस्थापकौ लैरी पेज् तथा सेर्गेय् ब्रिन् च चतुर्थशताब्देः पूर्वम् स्वसंस्थां प्रारब्ध्वा किञ्चित्कालात् अनतिकालात् एव प्रति एप्रिल्-फूल्स्-डे-दिने विलक्षणकल्पनाः प्रवर्तितुम् आरभन्त। एकस्मिन् वर्षे गूगल्-संस्थया चन्द्रस्य उपरि कोपर्निकस्-शोधकेन्द्रस्य कार्यस्य उद्घाटनस्य सूचना दत्ता। अन्यस्मिन् वर्षे, संस्था अवदत् यत् स्वस्य सर्च्-एन्जिन् मध्ये "स्क्राच् अण्ड् स्निफ्" इति वैशिष्ट्यं प्रवर्तयितुं योजना अस्ति इति।
#TECHNOLOGY #Sanskrit #AR
Read more at ABC News