गतवर्षे एन्विडिया-स्टाक् इत्यस्य लाभः 255% आसीत्, परन्तु मैक्रान्-इत्यस्य लाभः 91 प्रतिशतम् अस्ति। ए. ऐ. इन्फरन्स् चिप्स् इत्यस्य विपणिः 2023 तमे वर्षे $16 बिलियन्-तः 2030 तमे वर्षे $91 बिलियन्-पर्यन्तं वर्धयितुं अपेक्षितम् अस्ति इति वेरिफैड्-मार्केट्-रिसर्च् इत्यस्य प्रतिवेदनानि सूचयन्ति। ए. ऐ. बूम् इत्यस्य क्रीडायाः कृते न्यूनमूल्यं मार्गं अन्विष्यन्तः निवेशकाः स्वविभागानां कृते मैक्रान् इत्यस्य आकर्षकं मूल्याङ्कनं, तस्य द्रुतवृद्धिः च विचार्य विचारं करिष्यन्ति।
#TECHNOLOGY #Sanskrit #PT
Read more at Yahoo Finance