इरान्-देशस्य राष्ट्रपतिः इब्राहिम् रैसी इत्येषः श्रीलङ्कादेशे जलविद्युत्-सिञ्चन-परियोजनायाः उद्घाटनम् अकरोत्। 2008 तमे वर्षे पूर्वराष्ट्रपतेः महमूद् अहमदिनेजादस्य श्रीलङ्कादेशयात्रायाः अनन्तरं सः प्रथमः इरानी-नेता अस्ति यः श्रीलङ्कादेशं गतवान्। अयं "विचारः" "उपनिवेशवादे, अहंकारे" च निहितः आसीत्, तथा च इरान्-देशः इदानीं अन्यैः सह स्वस्य ज्ञानस्य आदानप्रदानं कर्तुं समर्थः अभवत्।
#TECHNOLOGY #Sanskrit #EG
Read more at ABC News