अमेज़ान्, आपल्, मेटा, गूगल् इत्येतेषु चतुर्षु प्रमुखेषु टेक्-जायण्ट्स् इत्येतेषु आपल् बृहत्तमः अस्ति, येषु सर्वेषाम् विपणि-मूलधनं त्रिलियन्-डालर्-तः अधिकम् अस्ति। अद्यत्वेषु वर्षेषु अमेरिका-यूरोप्-देशयोः नियन्त्रकैः चतुर्णाम् अपि परीक्षणं कृतम् अस्ति, यत् ते स्पर्धां दमनं कृत्वा तन्त्रज्ञानविपण्यां एकाधिकारं कुर्वन्ति इति आक्षेपः आसीत्। न्यायविभागः स्वस्य विधि-विवादे आरोपयति यत् आपल्-संस्था स्वस्य हार्डवेर् तथा साफ़्ट्-वेर् इत्येतयोः प्रवेशस्य प्रतिबन्धं कृत्वा अवैधरूपेण स्पर्धां निवारयति इति।
#TECHNOLOGY #Sanskrit #MA
Read more at Al Jazeera English