अमेरिका-देशस्य राष्ट्रपतिः जो बैडन्-वर्यः इन्टेल्-संस्थानां कृते प्रायः $20 बिलियन्-धनस्य अनुदानस्य ऋणस्य च अनावरणम् अकरोत्। बैडन् वर्यः अवदत् यत् चतुर्णां राज्येषु इन्टेल्-सौकर्येषु निवेशः संयुक्तराज्यामेरिका-देशम् दशकस्य अन्तपर्यन्तं विश्वस्य 20 प्रतिशतं प्रमुख-चिप्स्-उत्पादनस्य मार्गे स्थापयिष्यति इति। नैर्ऋत्य-संयुक्तराज्यामेरिका-देशस्य अरिजोना-प्रदेशः 2020 तमवर्षस्य कठिनतमेषु स्पर्धासु अन्यतमः आसीत्, यत्र बैडन् केवलं 10,457 मतैः विजयी अभवत्।
#TECHNOLOGY #Sanskrit #NG
Read more at Legit.ng