अन्तरिक्षे औषधानां भविष्यम

अन्तरिक्षे औषधानां भविष्यम

The Indian Express

ऐ. एस्. आर्. ओ.-संस्थायाः चन्द्रयान-3 इति उपग्रहः भूमेः एकमात्र-प्राकृतिक-उपग्रहे रात्रौ न जीवितः। परन्तु अस्मिन् सप्ताहे, जपान्-एरोस्पेस्-एक्सप्लोरेशन्-एजेन्सी अघोषयत् यत् तस्य एस्. एल्. ऐ. एम्.-लेण्डर् एकवारं न तु द्विवारं तत् कर्तुं समर्थः आसीत् इति। "स्मार्ट्-लेण्डर्-फ़ार्-इन्वेस्टिगेटिङ्ग्-मून्" इतीदं वस्तुतः तस्य नाकस्य उपरि पतित्वा निर्मितम्, यत् सम्भवतः वर्षस्य अत्यन्तं प्रतिष्ठितेषु अन्तरिक्ष-छायाचित्रेषु अन्यतमम् अस्ति।

#TECHNOLOGY #Sanskrit #NA
Read more at The Indian Express