अस्थिरता, अनिश्चितता, जटिलता तथा अस्पष्टता (वी. यू. सी. ए.) इति कारकाणि अधुना आधुनिक-व्यापार-परिसरे सामान्यानि सन्ति, यत्र आपूर्तिशृङ्खलाः उत्पादकाणां उपभोक्तृणां च मध्ये महत्त्वपूर्ण-संयोजकानि सन्ति। एतेषां घटकानां उपयोगाय संयोज्य-तन्त्रज्ञानस्य, उद्योग-कौशलस्य च अपेक्षया अधिकं आवश्यकं भवति; एतत् सङ्घटनस्य उद्देश्यैः प्रक्रियांभिः च सह व्यूहात्मक-संरेखनम् अपि स्वीकरोति। अत्र परीक्षितानि कार्यनीतीः सन्ति यानि कम्पेनी-विशेषाः आपूर्तिशृङ्खलायाः निर्णयप्रक्रियायाः उन्नतेः कृते, अस्थिरतां स्वीकर्तुं च उपयोक्तुं शक्नुवन्ति।
#TECHNOLOGY #Sanskrit #SK
Read more at Supply and Demand Chain Executive