अड्वट् अड्वट्-भारतस्य डिजिटल-स्वास्थ्य-नेता

अड्वट् अड्वट्-भारतस्य डिजिटल-स्वास्थ्य-नेता

ETHealthWorld

भारतस्य यात्रा 1947 तमे वर्षे 33 कोटिजनसङ्ख्यया आरब्धा। वयं मुख्यतया सङ्क्रामक-रोगेषु, प्रतिरक्षण-कार्यक्रमेषु कार्यं कर्तुम् आरब्धवन्तः। 2005 तमे वर्षे भारतसर्वकारेण राष्ट्रिय-ग्रामीण-स्वास्थ्य-अभियानम् इति अतीव महत्त्वपूर्णं उपक्रमं प्रारब्धम्। उद्देश्यः अस्ति यत्, क्रमेण, वयं स्वसेवायाः जनसंख्या-व्याप्तेः च विस्तारं कुर्वन्तु।

#TECHNOLOGY #Sanskrit #IL
Read more at ETHealthWorld