UEFA यूरो 2024 पूर्वावलोकनं-फ़्रान्स् Vs जर्मन

UEFA यूरो 2024 पूर्वावलोकनं-फ़्रान्स् Vs जर्मन

CBS Sports

लियोन्-नगरस्य ग्रुपामा-क्रीडाङ्गणे शनिवासरे फ्रान्स्-देशः जर्मनी-देशम् 2-0 अङ्कैः पराजयत। द्वयोः अर्धभागयोः आरम्भः दुर्भरः आसीत्, येन तौ उभयोः गोल्स् अत्यन्तं पूर्वमेव मारितवन्तौ। अस्मिन् ग्रीष्मकाले यूरो-ओलिम्पिक्स्-क्रीडयोः आतिथेययुगलः प्यारिस्-नगरे भविष्यति-अधुना विचारणीयानि अनेकानि स्थानानि सन्ति।

#SPORTS #Sanskrit #ZA
Read more at CBS Sports