2024 एन्. सी. ए. ए. महिला-टूर्नामेण्ट् ब्रेकेट

2024 एन्. सी. ए. ए. महिला-टूर्नामेण्ट् ब्रेकेट

CBS Sports

पारम्परिकाः शक्तयः, शीर्ष-दलाः च सर्वे 32 आवर्तने सन्ति, तेषां अग्रे गन्तुं कानिचन चित्ताकर्षकानि मार्गानि सन्ति। द्वितीय-चरणस्य कृते निर्धारितेषु केषुचित् मार्की-स्पर्धासु नं. 1 सीड् दक्षिण-केरोलिना विरुद्धम् नं। 8 सीड् नार्थ् केरोलिना, न। 2 सीड् टेक्सास् वि. न। 7 सीड् अलबामा तथा नं। 6 श्रेण्याः आयोवा-देशः नं. 9 सीड् वेस्ट् वर्जिनिया।

#SPORTS #Sanskrit #RU
Read more at CBS Sports