20 वर्षीयः ऐ. ऐ. ऐ. टि. छात्रः गोलिकाघातेन पीडितः अस्ति

20 वर्षीयः ऐ. ऐ. ऐ. टि. छात्रः गोलिकाघातेन पीडितः अस्ति

Hindustan Times

शनिवासरे विमानस्थानकस्य आरक्षकस्थानकस्य अन्तर्गतस्य झाल्वा-नगरे ऐ. ऐ. टि. ए. मध्ये प्रचलिते क्रीडास्पर्धायाः समये एकः 20 वर्षीयः छात्रः गोलिकाघातेन व्रणितः अभवत्। अस्मिन् विषये अद्यापि आक्षेपः न दत्तः अस्ति, परन्तु छात्रस्य उपरि कथं, किमर्थं च गोलिकाप्रहारः अभवत् इति ज्ञातुं अन्वेषणम् प्रचलति।

#SPORTS #Sanskrit #IN
Read more at Hindustan Times