स्काटिश्-अथ्लेटिक्स्-समावेशनम् प्रति गमनम

स्काटिश्-अथ्लेटिक्स्-समावेशनम् प्रति गमनम

scottishathletics.org.uk

स्काट्लैण्ड्-देशस्य पञ्च-शासकीय-संस्थासु स्काटिश्-अथ्लेटिक्स्-संस्था अन्यतमः अस्ति, या अस्माकं क्रीडायां समता, विविधता, समावेशनं च वर्धयितुं साहाय्यं करोति। स्काटिश्-जिम्नास्टिक्स्, स्काटिश्-स्टूडेण्ट्-स्पोर्ट्, स्काटिश्-रग्बी-यूनियन्, टेनिस्-स्काट्लण्ड् इत्येतैः सह स्पोर्ट्स्काट्ल्याण्ड् इत्यनेन चितः अस्माभिः अस्य महत्त्वपूर्णकार्यस्य अग्रभागे दृढतया भवितुं हर्षः अस्ति। फ्रेम्वर्क् एकः आदर्शः संसाधनः अस्ति यः अस्माकं प्रगतिं मूल्याङ्कयितुं, अधिकं सुधारयितुं क्षेत्राणि चिन्वन्तुं, समता, विविधता च वर्धयितुं निरन्तरं प्रतिबद्धतां निश्चेतुं च समर्थयति।

#SPORTS #Sanskrit #GB
Read more at scottishathletics.org.uk