स्काई स्पोर्ट्स प्रीमियर लीग पूर्वावलोक

स्काई स्पोर्ट्स प्रीमियर लीग पूर्वावलोक

Sky Sports

प्रीमियर् लीग् फ़ुट्बाल्-क्रीडायाः ब्लाक्बस्टर्-ईस्टर्-सप्ताहान्तेन सह पुनरागमनं करोति, यत्र म्यान्-सिटी-सङ्घस्य शीर्षस्थाने, इतिहाड्-नगरे रविवासरे मार्च् 31 दिनाङ्के शीर्ष-प्रतिद्वन्द्वीभिः आर्सेनल्-सङ्घेन सह निर्णायक-सङ्घर्षः भवति। लिवर्पूल् अपि ईस्टर्-रविवासरे ब्रैटन्-विरुद्धं सूपर्-सन्डे-डबल्-हेडर्-किक्-आफ़् इति अपराह्णे 2 वादने समापयितुं क्रियमाणः अस्ति। आस्टन् विल्ला वर्सस् वुल्व्स् (किक्-आफ़् 5.30pm) तथा ब्रेण्ट्फ़ोर्ड्-म्यान् यू. टी. डी. (किक् आफ़् 8पि. एम्.) इति क्रीडास्पर्धा शनिवासरे एप्रिल् 24, दिनाङ्के भविष्यति।

#SPORTS #Sanskrit #IL
Read more at Sky Sports