राष्ट्रिय-क्रीडा-शारीरिक-गतिविधि-सम्मेलनम् (एन्. एस्. सि.), अन्ताराष्ट्रिय-क्रीडा-विराम-सुविधा-सङ्घेन (ऐ. ए. के. एस्.) सह सहभागित्वं कृत्वा, सामुदायिक-क्रीडाक्षेत्राणां वर्धमान-अपेक्षां पूरयितुं कृत्रिम-तन्त्रज्ञानं कथं साहाय्यं कर्तुं शक्नोति इति विषये अवधानं दत्तवान्। एन्. एस्. सि. तथा ऐ. ए. के. एस्. इत्येताभ्यां संयुक्तराज्यामेरिका-पर्यावरण-संरक्षण-अभिकरणस्य (ई. पी. ए.) तथा रोगनियन्त्रण-निवारण-केन्द्रस्य (सी. डी. सी.) नूतनतया प्रकाशितस्य 'फ़ेडेरल्-रिसर्च्-आक्शन्-प्लान् आन् रीसैकल्-टैर्-क्रम्ब् यूस्ड् आन् प्लेयिङ्ग्-फील्ड्स् अण्ड् प्लेग्रौण्ड्' इति प्रतिवेदनस्य उल्लेखः कृतः।
#SPORTS #Sanskrit #AU
Read more at Australasian Leisure Management