सारासेन्स् हुकर् थियो डान् एकः युवानः जेमी जार्ज् इव दृश्यते

सारासेन्स् हुकर् थियो डान् एकः युवानः जेमी जार्ज् इव दृश्यते

Eurosport COM

सारासेन्स्-हुकर् थियो-डान् इत्येषः युवानः जेमी-जार्ज् इव दृश्यते। 23 वर्षीयः सहनशीलाः भवितुम् अर्हति स्म, यदा ते आगच्छन्ति तदा अवसरान् स्वीकर्तुम् अर्हति स्म। शनिवासरे कर्कश-टोट्टन्ह्याम्-हाट्स्पुर्-क्रीडाङ्गणे सर्रीस् इत्ययं हार्लेक्विन्स् 52-7 इत्येतं पराजयत।

#SPORTS #Sanskrit #MY
Read more at Eurosport COM