सान अन्टोनिओ क्रीडाः आल्-स्टार् बास्केटबाल् क्रीड

सान अन्टोनिओ क्रीडाः आल्-स्टार् बास्केटबाल् क्रीड

KSAT San Antonio

प्रथमं स्यान्-एन्टोनियो-स्पोर्ट्स्-आल्-स्टार्-बास्केट्बाल्-क्रीडा नार्थ्-सैड्-स्पोर्ट्स्-जिम् इत्यतः आरभ्यते। चत्वारः क्रीडाः कौशलस्पर्धा च भविष्यति। प्रत्येकस्मिन् सत्रे बालिकानां बालकानां च क्रीडा अन्तर्भवति। अधुना टिकेट्-विक्रयणं प्रचलति, प्रत्येकं क्रीडा के. एस्. ए. टी.-12 इत्यत्र प्रत्यक्षरूपेण प्रसारिता भविष्यति।

#SPORTS #Sanskrit #PH
Read more at KSAT San Antonio