शेरिडन् वि बफ़ेलो-4ए बालिकाः अस्य सप्ताहात् स्कोर् कुर्वन्त

शेरिडन् वि बफ़ेलो-4ए बालिकाः अस्य सप्ताहात् स्कोर् कुर्वन्त

Sheridan Media

शेरिडन्-वर्यस्य अग्रिम-निर्धारित-क्रीडाः शुक्रवासरे, एप्रिल्-मासस्य 5 दिनाङ्के चेयेन्-ईस्ट्-विरुद्धे (बालकानां दूरे, बालिकानां गृहे) स्थितेषु भवन्ति, 4ए-दलानि विजयस्य कृते 3 अङ्कान्, शूट्-औट्-मध्ये पराजयस्य कृते 1 अङ्कं च प्राप्नुयुः। 3ए अधिककालं न क्रीडति। नियमस्य अन्ते टै-क्रीडाः शूट्-औट्-मध्ये गच्छन्ति। 5ए-बाय्स्-ईस्ट्ः (सम्मेलनकाले अभिलेखः, अङ्कानि च प्रथमं सूचीबद्धानि, ततः समग्ररूपेण अभिलेखः, अङ्कानि च)

#SPORTS #Sanskrit #JP
Read more at Sheridan Media