1896 तमे वर्षे ग्रीस्-देशस्य अथेन्स्-नगरे प्रथम-आधुनिक-ओलिम्पिक्-क्रीडायाः आरम्भः अभवत्। 1947 तमे वर्षे जिम्मी डेमरेट् इत्ययं स्वस्य कार्यक्षेत्रे द्वितीयवारं द-मास्टर्स् इति उपाधिम् अवाप्नोत्। 1958-आर्नोल्ड् पाल्मर् इत्ययं स्वस्य वृत्तिजीवनस्य प्रथमं मेजर् जितवान्, डग् फोर्ड् इत्येनं एकेन स्ट्रोक्-द्वारा पराजित्य द मास्टर्स् जितवान्। 1973-न्यूयार्क् याङ्कीस् इत्यस्य रान् ब्लूमबर्ग् इत्ययं एम्. एल्. बि. इतिहासस्य प्रथमः क्रीडकः अभवत् यः निर्दिष्ट-हिट्टर्-स्थितौ क्रीडां क्रीडितवान्। 1987-शुगर् रे लियोनार्ड् इत्येषः रिङ्ग् प्रति प्रत्यागतः, मार्वेलस् मार्विन् हा इत्येनं व्यथयत्।
#SPORTS #Sanskrit #HU
Read more at Region Sports Network