शीतकालस्य उच्चविद्यालयस्य क्रीडाऋतुः प्रकटीकृतः

शीतकालस्य उच्चविद्यालयस्य क्रीडाऋतुः प्रकटीकृतः

RochesterFirst

ए. जे. फ़ेल्ड्मन्, कार्ल् जोन्स् च मिलित्वा वर्षस्य अन्यम् रोमाञ्चकरं अध्यायं पुनरवलोकनं कुर्वन्ति। प्रथमं, बास्केट्बाल्-राज्य-च्याम्पियन्शिप्-क्रीडायां (4ः00) विभागः V कथं निष्पन्नः अभवत् इति दम्पती चर्चां कुर्वन्ति। तदनन्तरं, ते 2023-2024 शीतकाल-क्रीडा-कालस्य (9ः40) स्वस्य स्मरणीय-क्षणानाम् विषये कथयन्ति।

#SPORTS #Sanskrit #UG
Read more at RochesterFirst