उच्चशिक्षाविभागस्य विशेषसचिवः खालिद् सलीम् इत्येषः अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः आसीत्। डी. पी. ऐ. महाविद्यालयेषु पञ्जाब्-देशस्य डा. सैयद् अन्सर् अज़र् इत्येषः अपि अस्मिन् समारोहे भागम् अगृह्णात्। अयं कार्यक्रमः कालेजेस्-लाहोर्-निर्देशालयेन आयोजितः आसीत्।
#SPORTS #Sanskrit #PK
Read more at The Nation