संयुक्तराज्यामेरिका-देशस्य यू. एस्. एम्. एन्. टी. इत्यनेन गुरुवासरे उपनगरस्य डल्लास्-नगरस्य ए. टी. एण्ड्. टी. क्रीडागृहे सेमीफैनल्-क्रीडायां जमैका-देशः पराजितः। अमेरिकादेशस्य स्ट्रैकर् हाजी रैट् इत्येषः अतिरिक्तसमये सहवर्तिना स्थानापन्नस्य जियो रेना इत्यस्य पास्-द्वारा क्रीडाविजेतुः गोल् कृतवान्। रविवासरे पूर्वं तृतीयस्थान-क्रीडायां जमैका-देशः तस्य स्पर्धायाः पराजयं सम्मुखीकरोति।
#SPORTS #Sanskrit #UG
Read more at FOX Sports