याहू स्पोर्ट्स् जेसन् फिट्ज् तथा वरिष्ठः एन्. एफ्. एल्. रिपोर्टरः जोरी एप्स्टीन् तथा च चार्ल्स् राबिन्सन् दृश्येभ्यः पृष्ठतः गच्छतः

याहू स्पोर्ट्स् जेसन् फिट्ज् तथा वरिष्ठः एन्. एफ्. एल्. रिपोर्टरः जोरी एप्स्टीन् तथा च चार्ल्स् राबिन्सन् दृश्येभ्यः पृष्ठतः गच्छतः

Yahoo Sports

याहू स्पोर्ट् जेसन् फिट्ज् इत्यनेन सह वरिष्ठः एन्. एफ्. एल्. रिपोर्टरः जोरी एप्स्टीन्, चार्ल्स् राबिन्सन् च मिलित्वा एन्. एफ्. एल्. मुक्तसंस्थायाः परितः बृहत्तमासु वार्तासु दृश्यस्य पृष्ठतः गच्छतः। द ईगल्स् तथा अट्लाण्टा फाल्कन्स् क्रमशः साकोन् बार्क्ले तथा किर्क् कजिन्स् इत्येतयोः हस्ताक्षरयोः तेषां विरूपणस्य विषये अन्वेषणे स्तः। अन्येषु वार्तासु डेस्मण्ड् रिडर् इत्यस्य एरिजोना-कार्डिनल्स् इत्येतैः सह व्यापारः कृतः, केल्विन् रिड्ली इत्ययं टेनेसी-टैटन्स् इत्यनेन सह बृहत् अनुबन्धं प्राप्नोत्।

#SPORTS #Sanskrit #FR
Read more at Yahoo Sports