पेप् गार्डियोला इत्यस्य पक्षः स्वस्य अन्तिम-16 सङ्घर्षस्य द्वितीये चरणे एफ़्. सी. कोपेन्हेगन् इत्यस्य उपरि 3-1 इति आधिक्यं साधयति। अद्य रात्रौ एतिहाड्-क्रीडाङ्गणे क्रीडायाः पूर्वम् मान्चेस्टर्-सिटी आधिपत्य-स्थितौ उपविश्यति। क्रीडां कुत्र द्रष्टव्यम् इति टी. एन्. टी. स्पोर्ट्स् 1 इत्यत्र प्रसारितं भविष्यति। प्रसारणं सायं 8 वादने किक्-आफ़् इत्यस्य प्राक् 7.30pm GMT समये आरभ्यते।
#SPORTS #Sanskrit #GB
Read more at Yahoo Eurosport UK