मेनोपाज् द म्यूसिकल् 2 मध्ये अलबामा विजेतः

मेनोपाज् द म्यूसिकल् 2 मध्ये अलबामा विजेतः

Montana Right Now

पश्चिमक्षेत्रस्य प्रथम-चरण-क्रीडायां अलबामा-राज्यं चार्ल्स्टन्-इत्येनं 109-96 पराजयत। ल्याट्रेल् रैट्सेल् जे. आर्. इत्ययं 6 मध्ये 5 3-अङ्कीयप्रयासेषु 17 अङ्कान् योजयन् अक्रीडत्। आरन् एस्ट्राडा इत्येषः क्रिम्सन्-टैड् इत्यस्य कृते 13 अङ्कान्, अष्टान् सहायकान्, सप्तान् रीबौण्ड् इत्येतान् च योजयत्।

#SPORTS #Sanskrit #RU
Read more at Montana Right Now