मान्चेस्टर् सिटी महिला गोल्स्कोरर् खदीजा श

मान्चेस्टर् सिटी महिला गोल्स्कोरर् खदीजा श

Eurosport COM

23 मार्च् 2024 दिनाङ्के इङ्ग्लैण्ड्-देशस्य मान्चेस्टर्-नगरे मान्चेस्टर्-सिटी तथा मान्चेस्टर्-युनैटेड् इत्येतयोः मध्ये बार्क्लेस्-महिला-सूपर्-लीग्-क्रीडायां खदीजा शा इत्येषा स्वस्य तृतीयं गोल् कृतवती। एतिहाड्-क्रीडाङ्गणे 40,086 प्रशंसकाणां पुरतः विजयेन सिटी महिला-सूपर्-लीग्-पट्टिकायां शीर्षस्थानं प्राप्नोत्। सिटी-नगरस्य कृते शा-वर्यस्य 68 गोल्स् केवलं 82 प्रत्यक्षेषु एव आगताः सन्ति। चेल्सी 40 अङ्कैः द्वितीयस्थाने अस्ति, परन्तु तस्य एकः क्रीडा अस्ति या रविवासरे वेस्ट् हाम् विरुद्धं क्रीड्यते।

#SPORTS #Sanskrit #IL
Read more at Eurosport COM