कैट्लिन्-क्लार्क् इत्यस्य ड्राफ्ट् नं आसीत्। इण्डियाना-फीवर् इत्यनेन अस्मिन् वर्षे डब्ल्यू. एन्. बी. ए. इत्यस्य प्रारूपे समग्रतया 1। येषु सर्वाधिकं प्रमुखम् आसीत् एन. सी. ए. ए. बास्केट्बाल्-क्रीडालुना पुरुषाणां तथा महिलानां लीग्-मध्ये प्राप्तस्य उच्चतम-अङ्क-योगस्य उपरि क्लार्क् इत्यस्य अभिवाञ्छः। 2024 तमे वर्षे, महाविद्यालयस्य बास्केट्बाल्-क्रीडायाः अभिलेखविदारकः मिड्वेस्ट्-स्टार्, क्लार्क्, एल्. एस्. यु. स्टार्-एन्जेल् रीस् इत्यनेन सह प्रतिद्वन्द्वित्वं विकसितवान्-तेषां मध्ये प्रतिद्वन्द्वः च महिलानां बास्केट्बाल्-क्रीडायाः अभूतपूर्ववृद्धिं प्रवर्धयत्।
#SPORTS #Sanskrit #PK
Read more at Times-Delphic