विगतकेषु वर्षेषु, अथ्लेटिक्स्-क्रीडायां 'ट्रान्स्-इन्क्लूशन्' इत्यस्य विषये वादविवादः राष्ट्रिय-मञ्चे उद्बुद्धः, यदा न्याशनल्-कालेजियेट्-अथ्लेटिक्-असोसियेशन् (एन्. सी. ए. ए.) इत्येषा लिया-थामस् इत्यस्मै महिलानां राष्ट्रिय-च्याम्पियन्शिप्-ट्रोफी प्राददात्। एन. सी. ए. ए. इत्येषा महिला-अथ्लेटिक्स् इत्यस्य आधारस्य उन्मूलने प्रमुखा क्रीडकः भूत्वा अपि निष्क्रियता-स्थितिम् अन्ववर्तत। अत्रान्तरे, एन्. सी. ए. ए. इत्येषा महिला-क्रीडकानां क्षतिं परिहर्तुं निराकृत्य अस्मिन् विषये मुष्टिप्रहारं कृतवती।
#SPORTS #Sanskrit #SK
Read more at Fox News