आयोवा-हाक्की इत्यस्य महिला-बास्केट्बाल्-दलः होली-क्रास् इत्यस्य पराजयं कृत्वा एन्. सी. ए. ए. प्रतियोगितायाः द्वितीयपर्यन्तम् अग्रे गच्छति। वरिष्ठ-स्टार्-निवासिनी हेलन् स्मैली इत्येषा 50 वर्षेभ्यः पूर्वं विद्यालयस्य महिला-क्रीडा-कार्यक्रमस्य निर्माणे साहाय्यं कृतवती। स्मैली अवदत् यत्, "इदं अधिकाधिकान् अवसरान् आनयति इति केवलं अहं आशां कर्तुं शक्नोमि" इति।
#SPORTS #Sanskrit #US
Read more at KWQC