महिलानां एन्. सी. ए. ए. प्रतियोगितायाः समय-सूची (आल् टैम्स् ईस्टर्न्

महिलानां एन्. सी. ए. ए. प्रतियोगितायाः समय-सूची (आल् टैम्स् ईस्टर्न्

Yahoo Eurosport UK

रविवासरे सोमवासरे च स्वीट्-16 मध्ये स्थानानि प्राप्तानि अष्टदलानि, आयोवा, यू. एस्. सी., यूकोन् इत्यादीनि दलानि अपि मार्च्-म्याड्नॆस् इत्यस्य तृतीयपर्यन्तम् अग्रे गन्तुं शक्नुवन्ति वा इति द्रष्टुम् अवसरं ददति। भवतः सोमवासरं अधिकेन बास्केट्बाल्-क्रीडया प्रकाशयितुं सर्वं ज्ञातव्यम्।

#SPORTS #Sanskrit #GB
Read more at Yahoo Eurosport UK