टेनिस्-लघु-प्रतियोगितासु स्वयंचालित-चित्रयन्त्राणि, दूरस्थ-प्रवाह-उत्पादनं, वितरणम्, कृत्रिम-बुद्धिद्वारा निर्मितानि सांख्यिकानि च प्रसारिताः आसन्। वीडियो-गेम्-सिमुलेशन्स् इत्यस्य स्थाने मांस-रक्त-क्रीडायाः क्षुधा-युक्तानां जूजु-क्रीडकानां कृते ते एव एकमात्रं सम्भाव्यं खण्डम् आसीत्। एषा व्यवस्था 25 भिन्नक्रीडासु उपयुज्यते, यत्र चत्वारः एन्. बी. ए. फ्रांचैसी-विशेषाः, 70 महाविद्यालय-क्रीडा-कार्यक्रमाः, यू. एस्. टी. ए. इति यू. एस्. टेनिस्-फ़ेडरेशन् च अन्तर्भवन्ति।
#SPORTS #Sanskrit #IL
Read more at TTV News