मङ्गलवासरे इण्डियन्-प्रीमियर्-लीग् (ऐ. पि. एल्.) इत्यस्य 17 तम-संस्करणस्य कृते भारतीय-क्रिकेट्-बोर्ड् (बि. सि. सि. ऐ.) इत्यनेन दिल्ली-राजधान्याः विकेट् कीपर्-ब्याटर् रिषभ्-पण्ट् योग्यः इति घोषितः। #MiracleMan इत्यस्य भाग-2 मध्ये, वयं भवतः कृते @RishabhPant17 तथा #x27 इत्यस्य पुनःप्राप्त्यर्थं मार्गात् अन्तर्दृष्टिं आनयामः।
#SPORTS #Sanskrit #PK
Read more at The Times of India