भवतः क्रीडा-स्मृतिचिह्नानां सङ्ग्रहाणां च रक्षणं करोतु

भवतः क्रीडा-स्मृतिचिह्नानां सङ्ग्रहाणां च रक्षणं करोतु

WTW

1966 तमे वर्षे, फ़ुट्बाल्-सङ्घः (इङ्ग्लेण्ड्-देशस्य साकर्-कृते शासी निकायः) फ़ुट्बाल्-विश्वकप्-ट्रोफी इति नियुक्तः, तस्मिन् वर्षे अनन्तरं आयोजिते विश्वकप्-प्रतियोगितायाः प्राक्। अस्मिन् सन्दर्भे 30,000 जी. बी. पी. (2024 तमे वर्षे 562,000 जी. बी. पी. इत्यस्य समतुल्यं) कृते आश्वस्तिः आसीत् यत् वस्तु चोरिता किन्तु एकसप्ताहाभ्यन्तरे पुनः प्राप्ता, केवलं 1983 तमे वर्षे पुनः चोरिता, कदापि न प्रत्यर्पिता। एतादृशः अपराधः अत्यन्तं सामान्यः अस्ति, यतः चोरः क्रीडकैः सह मिलितुं पूर्वमेव चोर्याणां योजनां कर्तुं शक्नुवन्ति।

#SPORTS #Sanskrit #ZW
Read more at WTW