बेसबल डेकाल्ब् 22, इण्डियन् क्रीक् 6,4 इन

बेसबल डेकाल्ब् 22, इण्डियन् क्रीक् 6,4 इन

Daily Chronicle

डेकाल्ब् इत्येषः (3-0) तृतीये 21 रन् अङ्कितवान्, तथा च चतुर्थायां इण्डियन् क्रीक् इत्यस्य स्कोर्-रहितं शीर्षस्थानात् परं दयानीय-नियमेन क्रीडां समापितवान्। निक् नेल्सन्, रुआरी बेङ्ग्फोर्ड् च उभौ अपि आर्. बी. ऐ. द्वयोः सह 3 कृते 2 प्राप्तवन्तौ। बेन् नुनेज़् इत्ययं द्विक्रीडया होमर्-क्रीडितवान् तथा कोल् लेटिमर् इत्येषः द्विक्रीडया चालयत्। नेली डेल्वेल् इत्येषा प्रत्येकस्मिन् क्रीडायां द्विवारं हिट् कृत्वा त्रिवारं गोल् कृतवती।

#SPORTS #Sanskrit #CU
Read more at Daily Chronicle