फेड्-एक्स्-फ़ोरम् इत्यस्मिन् बेलर् इत्ययं कोल्गेट् 92-67 इत्येतं पराजयत। चत्वारः क्रीडकाः द्विगुण-अङ्कान् प्राप्तवन्तः तथा च बियर्स् इत्येते 30 मध्ये 16 3-सूचकाङ्कान् प्राप्तवन्तः। रैडर्स्-प्रशिक्षकः म्याट् लाङ्गेल् वदति यत् अधिकांशक्रीडायाः परिणामः समानः एव आसीत् इति।
#SPORTS #Sanskrit #BR
Read more at Montana Right Now