अस्मिन् सप्ताहे बिग्-12 प्रतियोगितायां आयोवा-राज्यं टेक्सास्-टेक् 69-41 इत्येतं पराजयत। कौगर् इत्येतेषां अपेक्षया चक्रवाताः बृहत्तराः सक्रियाः च आसन्। आयोवा-राज्यस्य केशोन् गिल्बर्ट् इत्येषः 16 अङ्कान्, षट् रीबौण्ड् इत्येतान् च अङ्कितवान्।
#SPORTS #Sanskrit #SI
Read more at CBS Sports