बजरङ्ग् पुनिया इत्ययं चयनस्पर्धायाः स्थगनार्थं देहली-उच्चन्यायालये आपत्कालीनं संयुक्तं याचिकां प्रेषितवान् अस्ति। अग्रिमे मासे किर्गिस्तान्-देशे एशियन्-रेस्लिङ्ग्-चाम्पियन्शिप्-ओलिम्पिक्-क्वालिफ़ैयर् कृते भारतीयदलस्य चयनं देहली-नगरस्य ऐ. जी. क्रीडागृहे परीक्षणस्य आधारेण भविष्यति।
#SPORTS #Sanskrit #IN
Read more at Times Now