फिलिपीन्स्-देशस्य राष्ट्रिय-डोपिङ्ग्-निरोध-सङ्घटनम् (पी. एच्. ऐ.-एन्. ए. डी. ओ.) राष्ट्रिय-डोपिङ्ग्-निरोध-सङ्घटनम् अभवत्

फिलिपीन्स्-देशस्य राष्ट्रिय-डोपिङ्ग्-निरोध-सङ्घटनम् (पी. एच्. ऐ.-एन्. ए. डी. ओ.) राष्ट्रिय-डोपिङ्ग्-निरोध-सङ्घटनम् अभवत्

Rappler

वर्ल्ड्-एण्टी-डोपिङ्ग्-एजेन्सी (डब्ल्यू. ए. डी. ए.) इत्येषा कथितस्य अनुपालनेन अन्ताराष्ट्रिय-स्पर्धासु सर्वाणि फिलिपीन्स्-देशस्य क्रीडाः प्रतिबन्धिताः इति शङ्कयत्। गतजनवरी 26 दिनाङ्के, डब्ल्यू. ए. डी. ए.-संस्थायाः विशेषतया चिन्ताजनकसूचनया फिलिपीन्स्-देशस्य क्रीडायाः सामान्यः अधःपतनः प्रवाहः च बाधितः अभवत् यत् देशे प्रतिबन्धः भवेत् इति आशङ्का अस्ति इति। तथापि, तस्य मार्गदर्शकानां पालनम् किमर्थं महत्त्वपूर्णम् अस्ति, तस्य निषेधस्य आशङ्का किमर्थं प्रमुखा चिन्तायाः विषयः आसीत् इति जनानाम् कृते अद्यापि ज्ञातव्यं महत्त्वपूर्णम् अस्ति।

#SPORTS #Sanskrit #PH
Read more at Rappler