पोर्टलैण्ड्-पिकल्स्-पब् इत्यस्य अनावरणं कृतम्

पोर्टलैण्ड्-पिकल्स्-पब् इत्यस्य अनावरणं कृतम्

KGW.com

पोर्ट्ल्याण्ड्-पिकल्स्-पब् इत्यत्र डज़न्-डज़न् क्रीडाः, त्रि-स्तरीयः क्रीडा-पटलः, 10 तः अधिकाः टी. वी.-पटलानि च दृश्यन्ते। एतत् स्थानीय-क्राफ़्ट्-बियर् इत्येतान्, विशेष-काक्टेल् इत्येतान् अपि प्रदास्यति, तथा च 'डाड्जर् डाग्स्' तः 'फेन्वे फ्राङ्क्स्' पर्यन्तं सर्वोत्तमानां क्रीडाङ्गण-हाट्-डाग्स् इत्येतेषाम् क्यूरेटेड्-चयनम् अपि प्रदास्यति।

#SPORTS #Sanskrit #BR
Read more at KGW.com